Gita Chapter 10 – Verse 29  «   »

अनन्तश्चास्मि नागानां वरुणो यादसामहम् ।
पितॄणामर्यमा चास्मि यमः संयमतामहम् ॥ १०-२९॥


anantaścāsmi nāgānāṃ varuṇo yādasāmaham
pitṝṇāmaryamā cāsmi yamaḥ saṃyamatāmaham 10-29


I am ANANTA among NAGAS; I am VARUNA among water deities; I am ARYAMA among the ancestors; and I am YAMA among controllers.


anantaḥ = Ananta; ca = also; asmi = I am; nāgānāṃ = of the manyhooded serpents; varuṇaḥ = the demigod controlling the water; yādasāṃ = of all aquatics; ahaṃ = I am; pitṝṇāṃ = of the ancestors; aryamā = Aryama; ca = also; asmi = I am; yamaḥ = the controller of death; saṃyamatāṃ = of all regulators; ahaṃ = I am.;

Gita10_800