Gita Chapter 9 – Verse 34  «   »

मन्मना भव मद्भक्तो मद्याजी मां नमस्कुरु ।
मामेवैष्यसि युक्त्वैवमात्मानं मत्परायणः ॥ ९-३४॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
राजविद्याराजगुह्ययोगो नाम नवमोऽध्यायः ॥ ९॥


manmanā bhava madbhakto madyājī māṃ namaskuru
māmevaiṣyasi yuktvaivamātmānaṃ matparāyaṇaḥ 9-34

oṃ tatsaditi śrīmadbhagavadgītāsu upaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
rājavidyārājaguhyayogo nāma navamo’dhyāyaḥ 34


Fix your mind on Me; be devoted to Me, sacrifice to Me, bow down to Me; having thus united your (whole) Self with Me, taking me as the Supreme Goal, you shall come to Me.


manmanāḥ = always thinking of Me; bhava = become; mat = My; bhaktaḥ = devotee; mat = My; yāji = worshiper; māṃ = unto Me; namaskuru = offer obeisances; māṃ = unto Me; eva = completely; eṣyasi = you will come; yuktvā = being absorbed; evaṃ = thus; ātmānaṃ = your soul; matparāyaṇaḥ = devoted to Me.;

Gita3_800