Gita Chapter 9 – Verse 23  «   »

येऽप्यन्यदेवता भक्ता यजन्ते श्रद्धयान्विताः ।
तेऽपि मामेव कौन्तेय यजन्त्यविधिपूर्वकम् ॥ ९-२३॥


ye’pyanyadevatā bhaktā yajante śraddhayānvitāḥ
te’pi māmeva kaunteya yajantyavidhipūrvakam 9-23


Even those devotees, who, endowed with faith worship other gods, worship Me alone, O son of Kunti, (but) by the wrong method.


ye = those who; api = also; anya = of other; devatā = gods; bhaktāḥ = devotees; yajante = worship; śraddhayānvitāḥ = with faith; te = they; api = also; māṃ = Me; eva = only; kaunteya = O son of Kunti; yajanti = they worship; avidhipūrvakaṃ = in a wrong way.;

Gita3_800