Gita Chapter 9 – Verse 31  «   »

क्षिप्रं भवति धर्मात्मा शश्वच्छान्तिं निगच्छति ।
कौन्तेय प्रतिजानीहि न मे भक्तः प्रणश्यति ॥ ९-३१॥


kṣipraṃ bhavati dharmātmā śaśvacchāntiṃ nigacchati
kaunteya pratijānīhi na me bhaktaḥ praṇaśyati 9-31


Soon he becomes righteous and attains Eternal Peace, O Kaunteya, know for certain that My devotee is never destroyed.


kṣipraṃ = very soon; bhavati = becomes; dharmātmā = righteous; śaśvacchāntiṃ = lasting peace; nigacchati = attains; kaunteya = O son of Kunti; pratijānīhi = declare; na = never; me = My; bhaktaḥ = devotee; praṇaśyati = perishes.;

Gita3_800