Gita Chapter 9 – Verse 6  «   »

यथाकाशस्थितो नित्यं वायुः सर्वत्रगो महान् ।
तथा सर्वाणि भूतानि मत्स्थानीत्युपधारय ॥ ९-६॥


yathākāśasthito nityaṃ vāyuḥ sarvatrago mahān
tathā sarvāṇi bhūtāni matsthānītyupadhāraya 9-6


As the mighty wind, moving everywhere, rests always in space (the AKASHA ) , even so, know you, all beings rest in Me.


yathā = just as; ākāśasthitaḥ = situated in the sky; nityaṃ = always; vāyuḥ = the wind; sarvatragaḥ = blowing everywhere; mahān = great; tathā = similarly; sarvāṇi bhūtāni = all created beings; matsthāni = situated in Me; iti = thus; upadhāraya = try to understand.;

Gita3_800