Gita Chapter 14 – Verse 17  «   »

सत्त्वात्सञ्जायते ज्ञानं रजसो लोभ एव च ।
प्रमादमोहौ तमसो भवतोऽज्ञानमेव च ॥ १४-१७॥


sattvātsañjāyate jñānaṃ rajaso lobha eva ca
pramādamohau tamaso bhavato’jñānameva ca 14-17


Knowledge arises from SATTWA, greed from RAJAS, heedlessness, delusion and also ignorance arise from TAMAS.


sattvāt = from the mode of goodness; sañjāyate = develops; jñānaṃ = knowledge; rajasaḥ = from the mode of passion; lobhaḥ = greed; eva = certainly; ca = also; pramāda = madness; mohau = and illusion; tamasaḥ = from the mode of ignorance; bhavataḥ = develop; ajñānaṃ = nonsense; eva = certainly; ca = also.;

Gita14_800