Gita Chapter 14 – Verse 19  «   »

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १४-१९॥


nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati
guṇebhyaśca paraṃ vetti madbhāvaṃ so’dhigacchati


When the Seer beholds no agent other than the GUNAS and knows him who is higher than the GUNAS, he attains to My Being.


na = no; anyaṃ = other; guṇebhyaḥ = than the qualities; kartāraṃ = performer; yadā = when; draṣṭā = a seer; anupaśyati = sees properly; guṇebhyaḥ = to the modes of nature; ca = and; paraṃ = transcendental; vetti = knows; madbhāvaṃ = to My spiritual nature; saḥ = he; adhigacchati = is promoted.;

Gita14_800