Gita Chapter 14 – Verse 27  «   »

ब्रह्मणो हि प्रतिष्ठाहममृतस्याव्ययस्य च ।
शाश्वतस्य च धर्मस्य सुखस्यैकान्तिकस्य च ॥ १४-२७॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
गुणत्रयविभागयोगो नाम चतुर्दशोऽध्यायः ॥ १४॥


brahmaṇo hi pratiṣṭhāham amṛtasyāvyayasya ca
śāśvatasya ca dharmasya sukhasyaikāntikasya ca

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
guṇatrayavibhāgayogo nāma caturdaśo’dhyāyaḥ


For I am the Abode of BRAHMAN, the Immortal and the Immutable, of everlasting DHARMA and of Absolute Bliss.


brahmaṇaḥ = of the impersonal brahmajyoti; hi = certainly; pratiṣṭhā = the rest; ahaṃ = I am; amṛtasya = of the immortal; avyayasya = of the imperishable; ca = also; śāśvatasya = of the eternal; ca = and; dharmasya = of the constitutional position; sukhasya = of happiness; aikāntikasya = ultimate; ca = also.;

Gita14_800