Gita Chapter 14 – Verse 19  «   »

नान्यं गुणेभ्यः कर्तारं यदा द्रष्टानुपश्यति ।
गुणेभ्यश्च परं वेत्ति मद्भावं सोऽधिगच्छति ॥ १४-१९॥


nānyaṃ guṇebhyaḥ kartāraṃ yadā draṣṭānupaśyati
guṇebhyaśca paraṃ vetti madbhāvaṃ so’dhigacchati 14-19


When the Seer beholds no agent other than the GUNAS and knows him who is higher than the GUNAS, he attains to My Being.


na = no; anyaṃ = other; guṇebhyaḥ = than the qualities; kartāraṃ = performer; yadā = when; draṣṭā = a seer; anupaśyati = sees properly; guṇebhyaḥ = to the modes of nature; ca = and; paraṃ = transcendental; vetti = knows; madbhāvaṃ = to My spiritual nature; saḥ = he; adhigacchati = is promoted.;

Gita14_800