Gita Chapter 14 – Verse 3  «   »

मम योनिर्महद् ब्रह्म तस्मिन्गर्भं दधाम्यहम् ।
सम्भवः सर्वभूतानां ततो भवति भारत ॥ १४-३॥


mama yonirmahad brahma tasmingarbhaṃ dadhāmyaham
sambhavaḥ sarvabhūtānāṃ tato bhavati bhārata 14-3


My womb is the great BRAHMAN (MULA PRAKRITI) ; in that I place the germ; from which, O Bharata, is the birth of all beings.


mama = My; yoniḥ = source of birth; mahat = the total material existence; brahma = supreme; tasmin = in that; garbhaṃ = pregnancy; dadhāmi = create; ahaṃ = I; sambhavaḥ = the possibility; sarvabhūtānāṃ = of all living entities; tataḥ = thereafter; bhavati = becomes; bhārata = O son of Bharata.;

Gita14_800