Gita Chapter 16 – Verse 1  «   »

श्रीभगवानुवाच ।
अभयं सत्त्वसंशुद्धिर्ज्ञानयोगव्यवस्थितिः ।
दानं दमश्च यज्ञश्च स्वाध्यायस्तप आर्जवम् ॥ १६-१॥


śrībhagavānuvāca
abhayaṃ sattvasaṃśuddhirjñānayogavyavasthitiḥ
dānaṃ damaśca yajñaśca svādhyāyastapa ārjavam


The Blessed Lord said: Fearlessness, purity of heart, steadfastness in the YOGA -of-Knowledge, alms-giving, control of the senses, sacrifice, study of the SHASTRAS, and straightforwardness . . .


śrībhagavānuvāca = the Supreme Personality of Godhead said; abhayaṃ = fearlessness; sattvasaṃśuddhiḥ = purification of one’s existence; jñāna = in knowledge; yoga = of linking up; vyavasthitiḥ = the situation; dānaṃ = charity; damaḥ = controlling the mind; ca = and; yajñaḥ = performance of sacrifice; ca = and; svādhyāyaḥ = study of Vedic literature; tapaḥ = austerity; ārjavaṃ = simplicity;

Gita16_800