Gita Chapter 16 – Verse 4  «   »

दम्भो दर्पोऽभिमानश्च क्रोधः पारुष्यमेव च ।
अज्ञानं चाभिजातस्य पार्थ सम्पदमासुरीम् ॥ १६-४॥


dambho darpo’bhimānaśca krodhaḥ pāruṣyameva ca
ajñānaṃ cābhijātasya pārtha sampadamāsurīm


Hypocrisy, arrogance and self-conceit, anger, and also harshness and ignorance, belong to one who is born, O Partha, for a demoniac-Estate.


dambhaḥ = pride; darpaḥ = arrogance; abhimanaḥ = conceit; ca = and; krodhaḥ = anger; pāruṣyaṃ = harshness; eva = certainly; ca = and; ajñānaṃ = ignorance; ca = and; abhijātasya = of one who is born of; pārtha = O son of Pritha; sampadaṃ = the qualities; āsurīṃ = the demoniac nature.;

Gita16_800