Gita Chapter 16 – Verse 7  «   »

प्रवृत्तिं च निवृत्तिं च जना न विदुरासुराः ।
न शौचं नापि चाचारो न सत्यं तेषु विद्यते ॥ १६-७॥


pravṛttiṃ ca nivṛttiṃ ca janā na vidurāsurāḥ
na śaucaṃ nāpi cācāro na satyaṃ teṣu vidyate


The demoniac know not what to do and what to refrain from; neither purity, nor right conduct, nor truth is found in them.


pravṛttiṃ = acting properly; ca = also; nivṛttiṃ = not acting improperly; ca = and; janāḥ = persons; na = never; viduḥ = know; āsuraḥ = of demoniac quality; na = never; śaucaṃ = cleanliness; na = nor; api = also; ca = and; ācāraḥ = behavior; na = never; satyaṃ = truth; teṣu = in them; vidyate = there is.;

Gita16_800