Gita Chapter 16 – Verse 9  «   »

एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः ।
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः ॥ १६-९॥


etāṃ dṛṣṭimavaṣṭabhya naṣṭātmāno’lpabuddhayaḥ
prabhavantyugrakarmāṇaḥ kṣayāya jagato’hitāḥ


Holding this view, these ruined souls of small intellect and fierce deeds, come forth as the enemies of the world, for its destruction.


etāṃ = this; dṛṣṭiṃ = vision; avaṣṭabhya = accepting; naṣṭa = having lost; ātmanaḥ = themselves; alpabuddhayaḥ = the less intelligent; prabhavanti = flourish; ugrakarmāṇaḥ = engaged in painful activities; kṣayāya = for destruction; jagataḥ = of the world; ahitāḥ = unbeneficial.;

Gita16_800