Gita Chapter 16 – Verse 3  «   »

तेजः क्षमा धृतिः शौचमद्रोहो नातिमानिता ।
भवन्ति सम्पदं दैवीमभिजातस्य भारत ॥ १६-३॥


tejaḥ kṣamā dhṛtiḥ śaucamadroho nātimānitā
bhavanti sampadaṃ daivīmabhijātasya bhārata 16-3


Vigour, forgiveness, fortitude, purity, absence of hatred, absence of pride — these belong to the one born for the Divine Estate, O Bharata.


tejaḥ = vigor; kṣamā = forgiveness; dhṛtiḥ = fortitude; śaucaṃ = cleanliness; adrohaḥ = freedom from envy; na = not; ati mānitā = expectation of honor; bhavanti = are; sampadaṃ = the qualities; daivīṃ = the transcendental nature; abhijātasya = of one who is born of; bhārata = O son of Bharata.;

Gita16_800