Gita Chapter 7 – Verse 25  «   »

नाहं प्रकाशः सर्वस्य योगमायासमावृतः ।
मूढोऽयं नाभिजानाति लोको मामजमव्ययम् ॥ ७-२५॥


nāhaṃ prakāśaḥ sarvasya yogamāyāsamāvṛtaḥ
mūḍho’yaṃ nābhijānāti loko māmajamavyayam 7-25


I am not manifest to all (in My Real Nature) veiled by Divine- MAYA. This deluded world knows not Me, the Unborn, the Imperishable.


na = nor; ahaṃ = I; prakāśaḥ = manifest; sarvasya = to everyone; yogamāyā = by internal potency; samāvṛtaḥ = covered; mūḍhaḥ = foolish; ayaṃ = these; na = not; abhijānāti = can understand; lokaḥ = persons; māṃ = Me; ajaṃ = unborn; avyayaṃ = inexhaustible.;

Gita7_800