Gita Chapter 7 – Verse 6  «   »

एतद्योनीनि भूतानि सर्वाणीत्युपधारय ।
अहं कृत्स्नस्य जगतः प्रभवः प्रलयस्तथा ॥ ७-६॥


etadyonīni bhūtāni sarvāṇītyupadhāraya
ahaṃ kṛtsnasya jagataḥ prabhavaḥ pralayastathā


Know that these (two PRAKRITIS ) , are the womb of all beings. So I am the source and dissolution of the whole universe.


etat = these two natures; yonīni = whose source of birth; bhūtāni = everything created; sarvāṇi = all; iti = thus; upadhāraya = know; ahaṃ = I; kṛtsnasya = all-inclusive; jagataḥ = of the world; prabhavaḥ = the source of manifestation; pralayaḥ = annihilation; tathā = as well as.;

Gita7_800