Gita Chapter 6 – Verse 1  «   »

श्रीभगवानुवाच ।
अनाश्रितः कर्मफलं कार्यं कर्म करोति यः ।
स संन्यासी च योगी च न निरग्निर्न चाक्रियः ॥ ६-१॥


śrībhagavānuvāca
anāśritaḥ karmaphalaṃ kāryaṃ karma karoti yaḥ
sa saṃnyāsī ca yogī ca na niragnirna cākriyaḥ 6-1


The Blessed Lord said: He who performs his bounden duty without depending on the fruits-of-actions — he is a SAMNYASIN and a YOGIN ; not he who (has renounced) is without fire and without action.


śrībhagavānuvāca = the Lord said; anāśritaḥ = without taking shelter; karmaphalaṃ = of the result of work; kāryaṃ = obligatory; karma = work; karoti = performs; yaḥ = one who; saḥ = he; saṃnyāsī = in the renounced order; ca = also; yogī = mystic; ca = also; na = not; niḥ = without; agniḥ = fire; na = nor; ca = also; akriyāḥ = without duty.;

Gita6_800