Gita Chapter 6 – Verse 47  «   »

योगिनामपि सर्वेषां मद्गतेनान्तरात्मना ।
श्रद्धावान्भजते यो मां स मे युक्ततमो मतः ॥ ६-४७॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
आत्मसंयमयोगो नाम षष्ठोऽध्यायः ॥ ६॥


yogināmapi sarveṣāṃ madgatenāntarātmanā
śraddhāvānbhajate yo māṃ sa me yuktatamo mataḥ

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
ātmasaṃyamayogo nāma ṣaṣṭho’dhyāyaḥ


And among all YOGIS, he who, full of faith, with his inner-self merged in Me, worships Me, is, according to Me, the most devout.


yogināṃ = of yogis; api = also; sarveṣāṃ = all types of; madgatena = abiding in Me, always thinking of Me; antarātmanā = within himself; śraddhāvān = in full faith; bhajate = renders transcendental loving service; yaḥ = one who; māṃ = to Me (the Supreme Lord); saḥ = he; me = by Me; yuktatamaḥ = the greatest yogi; mataḥ = is considered.;

Gita6_800