Gita Chapter 6 – Verse 46  «   »

तपस्विभ्योऽधिको योगी ज्ञानिभ्योऽपि मतोऽधिकः ।
कर्मिभ्यश्चाधिको योगी तस्माद्योगी भवार्जुन ॥ ६-४६॥


tapasvibhyo’dhiko yogī jñānibhyo’pi mato’dhikaḥ
karmibhyaścādhiko yogī tasmādyogī bhavārjuna 6-46


The YOGI is thought to be superior to the ascetics, and even superior to men-of-knowledge (mere scholars) ; he is also superior to men-of-action; therefore (you strive to) be a YOGI, O Arjuna.


tapasvibhyaḥ = than the ascetics; adhikaḥ = greater; yogī = the yogi; jñānibhyaḥ = than the wise; api = also; mataḥ = considered; adhikaḥ = greater; karmibhyaḥ = than the fruitive workers; ca = also; adhikaḥ = greater; yogī = the yogi; tasmāt = therefore; yogī = a transcendentalist; bhava = just become; arjuna = O Arjuna.;

Gita6_800