Gita Chapter 6 – Verse 45  «   »

प्रयत्नाद्यतमानस्तु योगी संशुद्धकिल्बिषः ।
अनेकजन्मसंसिद्धस्ततो याति परां गतिम् ॥ ६-४५॥


prayatnādyatamānastu yogī saṃśuddhakilbiṣaḥ
anekajanmasaṃsiddhas tato yāti parāṃ gatim 6-45


But the YOGI, who strives with assiduity, purified from sins and perfected (gradually) through many births, then attains the highest Goal.


prayatnāt = by rigid practice; yatamānaḥ = endeavoring; tu = and; yogī = such a transcendentalist; saṃśuddha = washed off; kilbiṣaḥ = all of whose sins; aneka = after many, many; janma = births; saṃsiddhaḥ = having achieved perfection; tataḥ = thereafter; yāti = attains; parāṃ = the highest; gatiṃ = destination.;

Gita6_800