Gita Chapter 6 – Verse 33  «   »

अर्जुन उवाच ।
योऽयं योगस्त्वया प्रोक्तः साम्येन मधुसूदन ।
एतस्याहं न पश्यामि चञ्चलत्वात्स्थितिं स्थिराम् ॥ ६-३३॥


arjuna uvāca
yo’yaṃ yogastvayā proktaḥ sāmyena madhusūdana
etasyāhaṃ na paśyāmi cañcalatvātsthitiṃ sthirām


Arjuna said: This YOGA of Equanimity, taught by Thee, O slayer of Madhu, I see not its enduring continuity, because of the restlessness (of the mind) .


arjuna uvāca = Arjuna said; yo’yaṃ = this system; yogaḥ = mysticism; tvayā = by You; proktaḥ = described; sāmyena = generally; madhusūdana = O killer of the demon Madhu; etasya = of this; ahaṃ = I; na = do not; paśyāmi = see;

Gita6_800