Gita Chapter 6 – Verse 31  «   »

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ६-३१॥


sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ
sarvathā vartamāno’pi sa yogī mayi vartate


He who, being established in unity, worships Me, dwelling in all beings, that YOGI abides in Me, whatever be his mode of living.


sarvabhūtasthitaṃ = situated in everyone’s heart; yaḥ = he who; māṃ = Me; bhajati = serves in devotional service; ekatvaṃ = in oneness; āsthitaḥ = situated; sarvathā = in all respects; vartamānaḥ = being situated; api = in spite of; saḥ = he; yogī = the transcendentalist; mayi = in Me; vartate = remains.;

Gita6_800