Gita Chapter 6 – Verse 30  «   »

यो मां पश्यति सर्वत्र सर्वं च मयि पश्यति ।
तस्याहं न प्रणश्यामि स च मे न प्रणश्यति ॥ ६-३०॥


yo māṃ paśyati sarvatra sarvaṃ ca mayi paśyati
tasyāhaṃ na praṇaśyāmi sa ca me na praṇaśyati 6-30


He who sees Me everywhere, and sees everything in Me, he never gets separated from Me, nor do I get separated from him.


yaḥ = whoever; māṃ = Me; paśyati = sees; sarvatra = everywhere; sarvaṃ = everything; ca = and; mayi = in Me; paśyati = sees; tasya = for him; ahaṃ = I; na = not; praṇaśyāmi = am lost; saḥ = he; ca = also; me = to Me; na = nor; praṇaśyati = is lost.;

Gita6_800