Gita Chapter 6 – Verse 31  «   »

सर्वभूतस्थितं यो मां भजत्येकत्वमास्थितः ।
सर्वथा वर्तमानोऽपि स योगी मयि वर्तते ॥ ६-३१॥


sarvabhūtasthitaṃ yo māṃ bhajatyekatvamāsthitaḥ
sarvathā vartamāno’pi sa yogī mayi vartate 6-31


He who, being established in unity, worships Me, dwelling in all beings, that YOGI abides in Me, whatever be his mode of living.


sarvabhūtasthitaṃ = situated in everyone’s heart; yaḥ = he who; māṃ = Me; bhajati = serves in devotional service; ekatvaṃ = in oneness; āsthitaḥ = situated; sarvathā = in all respects; vartamānaḥ = being situated; api = in spite of; saḥ = he; yogī = the transcendentalist; mayi = in Me; vartate = remains.;

Gita6_800