Gita Chapter 6 – Verse 32  «   »

आत्मौपम्येन सर्वत्र समं पश्यति योऽर्जुन ।
सुखं वा यदि वा दुःखं स योगी परमो मतः ॥ ६-३२॥


ātmaupamyena sarvatra samaṃ paśyati yo’rjuna
sukhaṃ vā yadi vā duḥkhaṃ sa yogī paramo mataḥ 6-32


He who, through the likeness (sameness) of the Self, O Arjuna, sees equality everywhere, be it pleasure or pain, he is regarded as the highest YOGI.


ātmā = with his self; aupamyena = by comparison; sarvatra = everywhere; samaṃ = equally; paśyati = sees; yaḥ = he who; arjuna = O Arjuna; sukhaṃ = happiness; = or; yadi = if; = or; duḥkhaṃ = distress; saḥ = such; yogī = a transcendentalist; paramaḥ = perfect; mataḥ = is considered.;

Gita6_800