Gita Chapter 6 – Verse 29  «   »

सर्वभूतस्थमात्मानं सर्वभूतानि चात्मनि ।
ईक्षते योगयुक्तात्मा सर्वत्र समदर्शनः ॥ ६-२९॥


sarvabhūtasthamātmānaṃ sarvabhūtāni cātmani
īkṣate yogayuktātmā sarvatra samadarśanaḥ 6-29


With the mind harmonised by YOGA he sees the Self abiding in all beings, and all beings in the Self; he sees the same everywhere.


sarvabhūtasthaṃ = situated in all beings; ātmānaṃ = the Supersoul; sarva = all; bhūtānī = entities; ca = also; ātmani = in the self; īkṣate = does see; yogayuktātmā = one who is dovetailed in Krishna consciousness; sarvatra = everywhere; samadarśanaḥ = seeing equally.;

Gita6_800