Gita Chapter 7 – Verse 30  «   »

साधिभूताधिदैवं मां साधियज्ञं च ये विदुः ।
प्रयाणकालेऽपि च मां ते विदुर्युक्तचेतसः ॥ ७-३०॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
ज्ञानविज्ञानयोगो नाम सप्तमोऽध्यायः ॥ ७॥


sādhibhūtādhidaivaṃ māṃ sādhiyajñaṃ ca ye viduḥ
prayāṇakāle’pi ca māṃ te viduryuktacetasaḥ 7-30

oṃ tatsaditi śrīmadbhagavadgītāsu upaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
jñānavijñānayogo nāma saptamo’dhyāyaḥ 7


Those who know Me with the ADHIBHUTA (pertaining to elements; the world-of-objects) , ADHIDAIVA (pertaining to the gods; the sense-organs) and the ADHIYAJNA (pertaining to the sacrifice; all perceptions) , even at the time of death, steadfast in mind, know Me.


sādhibhūta = and the governing principle of the material manifestation; adhidaivaṃ = governing all the demigods; māṃ = Me; sādhiyajñaṃ = and governing all sacrifices; ca = also; ye = those who; viduḥ = know; prayāṇa = of death; kāle = at the time; api = even; ca = and; māṃ = Me; te = they; viduḥ = know; yuktacetasaḥ = their minds engaged in Me.;

Gita7_800