Gita Chapter 7 – Verse 4  «   »

भूमिरापोऽनलो वायुः खं मनो बुद्धिरेव च ।
अहङ्कार इतीयं मे भिन्ना प्रकृतिरष्टधा ॥ ७-४॥


bhūmirāpo’nalo vāyuḥ khaṃ mano buddhireva ca
ahaṅkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā 7-4


Earth, water, fire, air, ether, mind, intellect, egoism — these are My eight-fold PRAKRITI.


bhūmiḥ = earth; āpaḥ = water; analaḥ = fire; vāyuḥ = air; khaṃ = ether; manaḥ = mind; buddhiḥ = intelligence; eva = certainly; ca = and; ahaṅkāraḥ = false ego; iti = thus; iyaṃ = all these; me = My; bhinnā = separated; prakṛtiḥ = energies; aṣṭadhā = eightfold.;

Gita7_800