Gita Chapter 15 – Verse 13  «   »

गामाविश्य च भूतानि धारयाम्यहमोजसा ।
पुष्णामि चौषधीः सर्वाः सोमो भूत्वा रसात्मकः ॥ १५-१३॥


gāmāviśya ca bhūtāni dhārayāmyahamojasā
puṣṇāmi cauṣadhīḥ sarvāḥ somo bhūtvā rasātmakaḥ


Permeating the earth I support all beings by (My) energy; and having become the liquid moon, I nourish all herbs.


gāṃ = the planets; āviśya = entering; ca = also; bhūtānī = the living entities; dhārayāmi = sustain; ahaṃ = I; ojasā = by My energy; puṣṇāmi = am nourishing; ca = and; auṣadhīḥ = vegetables; sarvāḥ = all; somaḥ = the moon; bhūtvā = becoming; rasātmakaḥ = supplying the juice.;

Gita15_800