Gita Chapter 15 – Verse 20  «   »

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ।
एतद्बुद्ध्वा बुद्धिमान्स्यात्कृतकृत्यश्च भारत ॥ १५-२०॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुन संवादे
पुरुषोत्तमयोगो नाम पञ्चदशोऽध्यायः ॥ १५॥


iti guhyatamaṃ śāstramidamuktaṃ mayānagha
etadbuddhvā buddhimānsyātkṛtakṛtyaśca bhārata

oṃ tatsaditi śrīmadbhagavadgītāsūpaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjuna saṃvāde
puruṣottamayogo nāma pañcadaśo’dhyāyaḥ


Thus, this most secret science (teaching) , has been taught by Me, O sinless one. On knowing this (a man) becomes wise, and all his duties are accomplished, O Bharata.


iti = thus; guhyatamaṃ = the most confidential; śāstraṃ = revealed scripture; idaṃ = this; uktaṃ = disclosed; mayā = by Me; anagha = O sinless one; etat = this; buddhvā = understanding; buddhimān = intelligent; syāt = one becomes; kṛtakṛtyaḥ = the most perfect in his endeavors; ca = and; bhārata = O son of Bharata.;

Gita15_800