Gita Chapter 15 – Verse 17  «   »

उत्तमः पुरुषस्त्वन्यः परमात्मेत्युदाहृतः ।
यो लोकत्रयमाविश्य बिभर्त्यव्यय ईश्वरः ॥ १५-१७॥


uttamaḥ puruṣastvanyaḥ paramātmetyudāhṛtaḥ
yo lokatrayamāviśya bibhartyavyaya īśvaraḥ


But distinct is the Supreme PURUSHA called the Highest Self, the Indestructible Lord, who, pervading the three worlds (waking, dream and deep-sleep) , sustains them.


uttamaḥ = the best; puruṣaḥ = personality; tu = but; anyaḥ = another; parama = the supreme; ātmā = self; iti = thus; udāhṛtaḥ = is said; yaḥ = who; loka = of the universe; trayaṃ = the three divisions; āviśya = entering; bibharti = is maintaining; avyayaḥ = inexhaustible; īśvaraḥ = the Lord.;

Gita15_800