Gita Chapter 15 – Verse 18  «   »

यस्मात्क्षरमतीतोऽहमक्षरादपि चोत्तमः ।
अतोऽस्मि लोके वेदे च प्रथितः पुरुषोत्तमः ॥ १५-१८॥


yasmātkṣaramatīto’hamakṣarādapi cottamaḥ
ato’smi loke vede ca prathitaḥ puruṣottamaḥ 15-18


As I transcend the perishable and I am even Higher than the Imperishable, I am declared as the PURUSHOTTAMA (the Highest -PURUSHA) in the world and in the VEDAS.


yasmāt = because; kṣaraṃ = to the fallible; atītaḥ = transcendental; ahaṃ = I am; akṣarāt = beyond the infallible; api = also; ca = and; uttamaḥ = the best; ataḥ = therefore; asmi = I am; loke = in the world; vede = in the Vedic literature; ca = and; prathitaḥ = celebrated; puruṣottamaḥ = as the Supreme Personality.;

Gita15_800