Gita Chapter 15 – Verse 4  «   »

ततः पदं तत्परिमार्गितव्यं
यस्मिन्गता न निवर्तन्ति भूयः ।
तमेव चाद्यं पुरुषं प्रपद्ये ।
यतः प्रवृत्तिः प्रसृता पुराणी ॥ १५-४॥


tataḥ padaṃ tatparimārgitavyaṃ
yasmingatā na nivartanti bhūyaḥ
tameva cādyaṃ puruṣaṃ prapadye
yataḥ pravṛttiḥ prasṛtā purāṇī 15-4


Then that Goal should be sought after, where having gone, none returns again. I seek refuge in that primeval PURUSHA from which streamed forth, from time immemorial, all activity (or energy) .


tataḥ = thereafter; padaṃ = situation; tat = that; parimārgitavyaṃ = has to be searched out; yasmin = where; gatāḥ = going; na = never; nivartanti = they come back; bhūyaḥ = again; taṃ = to Him; eva = certainly; ca = also; ādyaṃ = original; puruṣaṃ = the Personality of Godhead; prapadye = surrender; yataḥ = from whom; pravṛttiḥ = the beginning; prasṛtā = extended; purāṇī = very old.;

Gita15_800