Gita Chapter 15 – Verse 6  «   »

न तद्भासयते सूर्यो न शशाङ्को न पावकः ।
यद्गत्वा न निवर्तन्ते तद्धाम परमं मम ॥ १५-६॥


na tadbhāsayate sūryo na śaśāṅko na pāvakaḥ
yadgatvā na nivartante taddhāma paramaṃ mama 15-6


Nor does the Sun shine there, nor the moon, nor fire; to which having gone they return not; that is My Supreme Abode.


na = not; tat = that; bhāsayate = illuminates; sūryaḥ = the sun; na = nor; śaśāṅkaḥ = the moon; na = nor; pāvakaḥ = fire, electricity; yat = where; gatvā = going; na = never; nivartante = they come back; taddhāma = that abode; paramaṃ = supreme; mama = My.;

Gita15_800