Gita Chapter 7 – Verse 21  «   »

यो यो यां यां तनुं भक्तः श्रद्धयार्चितुमिच्छति ।
तस्य तस्याचलां श्रद्धां तामेव विदधाम्यहम् ॥ ७-२१॥


yo yo yāṃ yāṃ tanuṃ bhaktaḥ śraddhayārcitumicchati
tasya tasyācalāṃ śraddhāṃ tāmeva vidadhāmyaham 7-21


Whatsoever form any devotee desires to worship with faith — that (same) faith of his I make (firm and) unflinching.


yasya = whoever; yāṃ yāṃ = whichever; tanuṃ = form of a demigod; bhaktaḥ = devotee; śraddhayā = with faith; arcituṃ = to worship; icchati = desires; tasya tasya = to him; acalaṃ = steady; śraddhāṃ = faith; tāṃ = that; eva = surely; vidadhāmi = give; ahaṃ = I.;

Gita7_800