Gita Chapter 7 – Verse 22  «   »

स तया श्रद्धया युक्तस्तस्याराधनमीहते ।
लभते च ततः कामान्मयैव विहितान्हि तान् ॥ ७-२२॥


sa tayā śraddhayā yuktastasyārādhanamīhate
labhate ca tataḥ kāmānmayaiva vihitānhi tān 7-22


Endued with that faith, he engages in the worship of that DEVATA and from it he obtains his desire-fulfilments; all these being ordained, indeed, by Me (alone) .


saḥ = he; tayā = with that; śraddhayā = inspiration; yuktaḥ = endowed; tasya = of that demigod; ārādhanaṃ = for the worship; īhate = he aspires; labhate = obtains; ca = and; tataḥ = from that; kāmān = his desires; mayā = by Me; eva = alone; vihitān = arranged; hi = certainly; tān = those.;

Gita7_800