Gita Chapter 10 – Verse 13  «   »

आहुस्त्वामृषयः सर्वे देवर्षिर्नारदस्तथा ।
असितो देवलो व्यासः स्वयं चैव ब्रवीषि मे ॥ १०-१३॥


āhustvāmṛṣayaḥ sarve devarṣirnāradastathā
asito devalo vyāsaḥ svayaṃ caiva bravīṣi me 10-13


All the RISHIS have thus declared You, as also the DEVA-RISHI Narada, so also Asita, Devala and Vyasa; and now the same You Yourself say to me.


āhuḥ = say; tvāṃ = of You; ṛṣayaḥ = sages; sarve = all; devarṣiḥ = the sage among the demigods; nāradaḥ = Narada; tathā = also; asitaḥ = Asita; devalaḥ = Devala; vyāsaḥ = Vyasa; svayaṃ = personally; ca = also; eva = certainly; bravīṣi = You are explaining; me = unto me.;

Gita10_800