Gita Chapter 10 – Verse 16  «   »

वक्तुमर्हस्यशेषेण दिव्या ह्यात्मविभूतयः ।
याभिर्विभूतिभिर्लोकानिमांस्त्वं व्याप्य तिष्ठसि ॥ १०-१६॥


vaktumarhasyaśeṣeṇa divyā hyātmavibhūtayaḥ
yābhirvibhūtibhirlokānimāṃstvaṃ vyāpya tiṣṭhasi 10-16


You should indeed, without reserve, tell me of Your Divine glories by which You exist pervading all these worlds.


vaktuṃ = to say; arhasi = You deserve; aśeṣeṇa = in detail; divyāḥ = divine; hi = certainly; ātma = Your own; vibhūtayaḥ = opulences; yābhiḥ = by which; vibhūtibhiḥ = opulences; lokān = all the planets; imān = these; tvāṃ = You; vyāpya = pervading; tiṣṭhasi = remain.;

Gita10_800