Gita Chapter 10 – Verse 19  «   »

श्रीभगवानुवाच ।
हन्त ते कथयिष्यामि दिव्या ह्यात्मविभूतयः ।
प्राधान्यतः कुरुश्रेष्ठ नास्त्यन्तो विस्तरस्य मे ॥ १०-१९॥


śrībhagavānuvāca
hanta te kathayiṣyāmi divyā hyātmavibhūtayaḥ
prādhānyataḥ kuruśreṣṭha nāstyanto vistarasya me 10-19


The Blessed Lord said: Alas! Now I will declare to you My Divine glories, immanent, in their prominence; O best of the Kurus, there is no end to the details of My extent.


śrībhagavānuvāca = the Supreme Personality of Godhead said; hanta = yes; te = unto you; kathayiṣyāmi = I shall speak; divyāḥ = divine; hi = certainly; ātmavibhūtayaḥ = personal opulences; prādhānyataḥ = which are principal; kuruśreṣṭha = O best of the Kurus; nāsti = there is not; antaḥ = limit; vistarasya = to the extent; me = My.;

Gita10_800