Gita Chapter 10 – Verse 33  «   »

अक्षराणामकारोऽस्मि द्वन्द्वः सामासिकस्य च ।
अहमेवाक्षयः कालो धाताहं विश्वतोमुखः ॥ १०-३३॥


akṣarāṇāmakāro’smi dvandvaḥ sāmāsikasya ca
ahamevākṣayaḥ kālo dhātāhaṃ viśvatomukhaḥ 10-33


Among letters I am the letter ‘A’ ; among all compounds I am the dual (co-ordinates) ; I am verily, the inexhaustible, or the everlasting time; I am the (All-faced) dispenser (of fruits of actions) having faces in all directions.


akṣarāṇāṃ = of letters; akāraḥ = the first letter; asmi = I am; dvandvaḥ = the dual; sāmāsikasya = of compounds; ca = and; ahaṃ = I am; eva = certainly; akṣayaḥ = eternal; kālaḥ = time; dhātā = the creator; ahaṃ = I am; viśvatomukhaḥ = Brahma.;

Gita10_800