Gita Chapter 10 – Verse 42  «   »

अथवा बहुनैतेन किं ज्ञातेन तवार्जुन ।
विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत् ॥ १०-४२॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
विभूतियोगो नाम दशमोऽध्यायः ॥ १०॥


athavā bahunaitena kiṃ jñātena tavārjuna
viṣṭabhyāhamidaṃ kṛtsnamekāṃśena sthito jagat 10-42

oṃ tatsaditi śrīmadbhagavadgītāsu upaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
vibhūtiyogo nāma daśamo’dhyāyaḥ 42


But, of what avail to thee is the knowledge of all these details, O Arjuna? I exist, supporting this whole world by one part of Myself.


athavā = or; bahunā = many; etena = by this kind; kiṃ = what; jñātena = by knowing; tava = your; arjuna = O Arjuna; viṣṭabhya = pervading; ahaṃ = I; idaṃ = this; kṛtsnaṃ = entire; eka = by one; aṃśena = part; sthitāḥ = am situated; jagat = universe.;

Gita10_800