Gita Chapter 10 – Verse 5  «   »

अहिंसा समता तुष्टिस्तपो दानं यशोऽयशः ।
भवन्ति भावा भूतानां मत्त एव पृथग्विधाः ॥ १०-५॥


ahiṃsā samatā tuṣṭistapo dānaṃ yaśo’yaśaḥ
bhavanti bhāvā bhūtānāṃ matta eva pṛthagvidhāḥ 10-5


Non-injury, equanimity, contentment, austerity, beneficence, fame, infamy — all these different kinds of qualities-of-beings arise from Me alone.


ahiṃsā = nonviolence; samatā = equilibrium; tuṣṭiḥ = satisfaction; tapaḥ = penance; dānaṃ = charity; yaśaḥ = fame; ayaśaḥ = infamy; bhavanti = come about; bhāvāḥ = natures; bhūtānāṃ = of living entities; mattaḥ = from Me; eva = certainly; pṛthagvidhāḥ = variously arranged.;

Gita10_800