Gita Chapter 10 – Verse 8  «   »

अहं सर्वस्य प्रभवो मत्तः सर्वं प्रवर्तते ।
इति मत्वा भजन्ते मां बुधा भावसमन्विताः ॥ १०-८॥


ahaṃ sarvasya prabhavo mattaḥ sarvaṃ pravartate
iti matvā bhajante māṃ budhā bhāvasamanvitāḥ 10-8


I am the Source of All; from Me everything evolves; understanding thus, the wise endowed with loving consciousness worship Me.


ahaṃ = I; sarvasya = of all; prabhavaḥ = the source of generation; mattaḥ = from Me; sarvaṃ = everything; pravartate = emanates; iti = thus; matvā = knowing; bhajante = become devoted; māṃ = unto Me; budhāḥ = the learned; bhāvasamanvitaḥ = with great attention.;

Gita10_800