Gita Chapter 13 – Verse 14  «   »

सर्वतः पाणिपादं तत्सर्वतोऽक्षिशिरोमुखम् ।
सर्वतः श्रुतिमल्लोके सर्वमावृत्य तिष्ठति ॥ १३-१४॥


sarvataḥ pāṇipādaṃ tatsarvato’kṣiśiromukham
sarvataḥ śrutimalloke sarvamāvṛtya tiṣṭhati 13-14


With hands and feet everywhere, with eyes, heads and mouths everywhere, with ears everywhere, He exists in the world, enveloping all.


sarvataḥ = everywhere; pāṇi = hands; padaṃ = legs; tat = that; sarvataḥ = everywhere; akṣi = eyes; śiraḥ = heads; mukhaṃ = faces; sarvataḥ = everywhere; śrutimat = having ears; loke = in the world; sarvaṃ = everything; āvṛtya = covering; tiṣṭhati = exists.; sarva = of all; indriya = senses; guṇa = of the qualities; ābhāsaṃ = the original source;

Gita9_800