Gita Chapter 13 – Verse 2  «   »

श्रीभगवानुवाच ।
इदं शरीरं कौन्तेय क्षेत्रमित्यभिधीयते ।
एतद्यो वेत्ति तं प्राहुः क्षेत्रज्ञ इति तद्विदः ॥ १३-२॥


śrībhagavānuvāca
idaṃ śarīraṃ kaunteya kṣetramityabhidhīyate
etadyo vetti taṃ prāhuḥ kṣetrajña iti tadvidaḥ


The Blessed Lord said: This body, O Kaunteya is called KSHETRA (the Field) and he who knows it is called KSHETRAJNA (the Knower-of-the-Field) by those who know them (KSHETRA and KSHETRAJNA) i. e. , by the sages .


śrībhagavānuvāca = the Personality of Godhead said; idaṃ = this; śarīraṃ = body; kaunteya = O son of Kunti; kṣetraṃ = the field; iti = thus; abhidhīyate = is called; etat = this; yaḥ = one who; vetti = knows; taṃ = he; prāhuḥ = is called; kṣetrajñaḥ = the knower of the field; iti = thus; tatvidaḥ = by those who know this.;

Gita9_800