Gita Chapter 13 – Verse 34  «   »

यथा प्रकाशयत्येकः कृत्स्नं लोकमिमं रविः ।
क्षेत्रं क्षेत्री तथा कृत्स्नं प्रकाशयति भारत ॥ १३-३४॥


yathā prakāśayatyekaḥ kṛtsnaṃ lokamimaṃ raviḥ
kṣetraṃ kṣetrī tathā kṛtsnaṃ prakāśayati bhārata


Just as the one Sun illumines the whole world, so also the Lord-of-the-Field (PARAMATMAN) illumines the whole Field O Bharata.


yathā = as; prakāśayati = illuminates; ekaḥ = one; kṛtsnaṃ = the whole; lokaṃ = universe; imaṃ = this; raviḥ = sun; kṣetraṃ = this body; kṣetrī = the soul; tathā = similarly; kṛtsnaṃ = all; prakāśayati = illuminates; bhārata = O son of Bharata.;

Gita9_800