Gita Chapter 13 – Verse 35  «   »

क्षेत्रक्षेत्रज्ञयोरेवमन्तरं ज्ञानचक्षुषा ।
भूतप्रकृतिमोक्षं च ये विदुर्यान्ति ते परम् ॥ १३-३५॥

ॐ तत्सदिति श्रीमद्भगवद्गीतासूपनिषत्सु
ब्रह्मविद्यायां योगशास्त्रे श्रीकृष्णार्जुनसंवादे
क्षेत्रक्षेत्रज्ञविभागयोगो नाम त्रयोदशोऽध्यायः ॥ १३॥


kṣetrakṣetrajñayorevam antaraṃ jñānacakṣuṣā
bhūtaprakṛtimokṣaṃ ca ye viduryānti te param 13-35

oṃ tatsaditi śrīmadbhagavadgītāsu upaniṣatsu
brahmavidyāyāṃ yogaśāstre śrīkṛṣṇārjunasaṃvāde
kṣetrakṣetrajñavibhāgayogo nāma trayodaśo’dhyāyaḥ 35


They who, with their eye-of-wisdom come to know the distinction between the Field and the Knower-of-the-Field and of the liberation from the PRAKRITI of the being go to the Supreme.


kṣetra = of the body; kṣetrajñayoḥ = of the proprietor of the body; evaṃ = thus; antaraṃ = the difference; jñānacakṣuṣā = by the vision of knowledge; bhūta = of the living entity; prakṛti = from material nature; mokṣaṃ = the liberation; ca = also; ye = those who; viduḥ = know; yānti = approach; te = they; paraṃ = the Supreme.;

Gita9_800