Gita Chapter 13 – Verse 24  «   »

य एवं वेत्ति पुरुषं प्रकृतिं च गुणैः सह ।
सर्वथा वर्तमानोऽपि न स भूयोऽभिजायते ॥ १३-२४॥


ya evaṃ vetti puruṣaṃ prakṛtiṃ ca guṇaiḥ saha
sarvathā vartamāno’pi na sa bhūyo’bhijāyate 13-24


He who thus knows the PURUSHA and PRAKRITI together with the qualities, in whatsoever condition he may be, he is not born again.


yaḥ = anyone who; evaṃ = thus; vetti = understands; puruṣaṃ = the living entity; prakṛtiṃ = material nature; ca = and; guṇaiḥ = the modes of material nature; saha = with; sarvathā = in all ways; vartamānaḥ = being situated; api = in spite of; na = never; saḥ = he; bhūyaḥ = again; abhijāyate = takes his birth.;

Gita9_800