Gita Chapter 13 – Verse 28  «   »

समं सर्वेषु भूतेषु तिष्ठन्तं परमेश्वरम् ।
विनश्यत्स्वविनश्यन्तं यः पश्यति स पश्यति ॥ १३-२८॥


samaṃ sarveṣu bhūteṣu tiṣṭhantaṃ parameśvaram
vinaśyatsvavinaśyantaṃ yaḥ paśyati sa paśyati 13-28


He sees, who sees the Supreme Lord existing equally in all beings, the unperishing within the perishing.


samaṃ = equally; sarveṣu = in all; bhūteṣu = living entities; tiṣṭhantaṃ = residing; parameśvaraṃ = the Supersoul; vinaśyatsu = in the destructible; avinaśyantaṃ = not destroyed; yaḥ = anyone who; paśyati = sees; saḥ = he; paśyati = actually sees.;

Gita9_800